Declension table of ?vīkṣitā

Deva

FeminineSingularDualPlural
Nominativevīkṣitā vīkṣite vīkṣitāḥ
Vocativevīkṣite vīkṣite vīkṣitāḥ
Accusativevīkṣitām vīkṣite vīkṣitāḥ
Instrumentalvīkṣitayā vīkṣitābhyām vīkṣitābhiḥ
Dativevīkṣitāyai vīkṣitābhyām vīkṣitābhyaḥ
Ablativevīkṣitāyāḥ vīkṣitābhyām vīkṣitābhyaḥ
Genitivevīkṣitāyāḥ vīkṣitayoḥ vīkṣitānām
Locativevīkṣitāyām vīkṣitayoḥ vīkṣitāsu

Adverb -vīkṣitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria