Declension table of ?vījyamāna

Deva

NeuterSingularDualPlural
Nominativevījyamānam vījyamāne vījyamānāni
Vocativevījyamāna vījyamāne vījyamānāni
Accusativevījyamānam vījyamāne vījyamānāni
Instrumentalvījyamānena vījyamānābhyām vījyamānaiḥ
Dativevījyamānāya vījyamānābhyām vījyamānebhyaḥ
Ablativevījyamānāt vījyamānābhyām vījyamānebhyaḥ
Genitivevījyamānasya vījyamānayoḥ vījyamānānām
Locativevījyamāne vījyamānayoḥ vījyamāneṣu

Compound vījyamāna -

Adverb -vījyamānam -vījyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria