Declension table of ?vījitavya

Deva

NeuterSingularDualPlural
Nominativevījitavyam vījitavye vījitavyāni
Vocativevījitavya vījitavye vījitavyāni
Accusativevījitavyam vījitavye vījitavyāni
Instrumentalvījitavyena vījitavyābhyām vījitavyaiḥ
Dativevījitavyāya vījitavyābhyām vījitavyebhyaḥ
Ablativevījitavyāt vījitavyābhyām vījitavyebhyaḥ
Genitivevījitavyasya vījitavyayoḥ vījitavyānām
Locativevījitavye vījitavyayoḥ vījitavyeṣu

Compound vījitavya -

Adverb -vījitavyam -vījitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria