Declension table of ?vījiṣyantī

Deva

FeminineSingularDualPlural
Nominativevījiṣyantī vījiṣyantyau vījiṣyantyaḥ
Vocativevījiṣyanti vījiṣyantyau vījiṣyantyaḥ
Accusativevījiṣyantīm vījiṣyantyau vījiṣyantīḥ
Instrumentalvījiṣyantyā vījiṣyantībhyām vījiṣyantībhiḥ
Dativevījiṣyantyai vījiṣyantībhyām vījiṣyantībhyaḥ
Ablativevījiṣyantyāḥ vījiṣyantībhyām vījiṣyantībhyaḥ
Genitivevījiṣyantyāḥ vījiṣyantyoḥ vījiṣyantīnām
Locativevījiṣyantyām vījiṣyantyoḥ vījiṣyantīṣu

Compound vījiṣyanti - vījiṣyantī -

Adverb -vījiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria