Declension table of ?vījiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevījiṣyamāṇā vījiṣyamāṇe vījiṣyamāṇāḥ
Vocativevījiṣyamāṇe vījiṣyamāṇe vījiṣyamāṇāḥ
Accusativevījiṣyamāṇām vījiṣyamāṇe vījiṣyamāṇāḥ
Instrumentalvījiṣyamāṇayā vījiṣyamāṇābhyām vījiṣyamāṇābhiḥ
Dativevījiṣyamāṇāyai vījiṣyamāṇābhyām vījiṣyamāṇābhyaḥ
Ablativevījiṣyamāṇāyāḥ vījiṣyamāṇābhyām vījiṣyamāṇābhyaḥ
Genitivevījiṣyamāṇāyāḥ vījiṣyamāṇayoḥ vījiṣyamāṇānām
Locativevījiṣyamāṇāyām vījiṣyamāṇayoḥ vījiṣyamāṇāsu

Adverb -vījiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria