Declension table of ?vījiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativevījiṣyamāṇam vījiṣyamāṇe vījiṣyamāṇāni
Vocativevījiṣyamāṇa vījiṣyamāṇe vījiṣyamāṇāni
Accusativevījiṣyamāṇam vījiṣyamāṇe vījiṣyamāṇāni
Instrumentalvījiṣyamāṇena vījiṣyamāṇābhyām vījiṣyamāṇaiḥ
Dativevījiṣyamāṇāya vījiṣyamāṇābhyām vījiṣyamāṇebhyaḥ
Ablativevījiṣyamāṇāt vījiṣyamāṇābhyām vījiṣyamāṇebhyaḥ
Genitivevījiṣyamāṇasya vījiṣyamāṇayoḥ vījiṣyamāṇānām
Locativevījiṣyamāṇe vījiṣyamāṇayoḥ vījiṣyamāṇeṣu

Compound vījiṣyamāṇa -

Adverb -vījiṣyamāṇam -vījiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria