Declension table of ?vījiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevījiṣyamāṇaḥ vījiṣyamāṇau vījiṣyamāṇāḥ
Vocativevījiṣyamāṇa vījiṣyamāṇau vījiṣyamāṇāḥ
Accusativevījiṣyamāṇam vījiṣyamāṇau vījiṣyamāṇān
Instrumentalvījiṣyamāṇena vījiṣyamāṇābhyām vījiṣyamāṇaiḥ vījiṣyamāṇebhiḥ
Dativevījiṣyamāṇāya vījiṣyamāṇābhyām vījiṣyamāṇebhyaḥ
Ablativevījiṣyamāṇāt vījiṣyamāṇābhyām vījiṣyamāṇebhyaḥ
Genitivevījiṣyamāṇasya vījiṣyamāṇayoḥ vījiṣyamāṇānām
Locativevījiṣyamāṇe vījiṣyamāṇayoḥ vījiṣyamāṇeṣu

Compound vījiṣyamāṇa -

Adverb -vījiṣyamāṇam -vījiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria