Declension table of ?vījantī

Deva

FeminineSingularDualPlural
Nominativevījantī vījantyau vījantyaḥ
Vocativevījanti vījantyau vījantyaḥ
Accusativevījantīm vījantyau vījantīḥ
Instrumentalvījantyā vījantībhyām vījantībhiḥ
Dativevījantyai vījantībhyām vījantībhyaḥ
Ablativevījantyāḥ vījantībhyām vījantībhyaḥ
Genitivevījantyāḥ vījantyoḥ vījantīnām
Locativevījantyām vījantyoḥ vījantīṣu

Compound vījanti - vījantī -

Adverb -vījanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria