Declension table of ?vījanīya

Deva

NeuterSingularDualPlural
Nominativevījanīyam vījanīye vījanīyāni
Vocativevījanīya vījanīye vījanīyāni
Accusativevījanīyam vījanīye vījanīyāni
Instrumentalvījanīyena vījanīyābhyām vījanīyaiḥ
Dativevījanīyāya vījanīyābhyām vījanīyebhyaḥ
Ablativevījanīyāt vījanīyābhyām vījanīyebhyaḥ
Genitivevījanīyasya vījanīyayoḥ vījanīyānām
Locativevījanīye vījanīyayoḥ vījanīyeṣu

Compound vījanīya -

Adverb -vījanīyam -vījanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria