Declension table of ?vījanīya

Deva

MasculineSingularDualPlural
Nominativevījanīyaḥ vījanīyau vījanīyāḥ
Vocativevījanīya vījanīyau vījanīyāḥ
Accusativevījanīyam vījanīyau vījanīyān
Instrumentalvījanīyena vījanīyābhyām vījanīyaiḥ vījanīyebhiḥ
Dativevījanīyāya vījanīyābhyām vījanīyebhyaḥ
Ablativevījanīyāt vījanīyābhyām vījanīyebhyaḥ
Genitivevījanīyasya vījanīyayoḥ vījanīyānām
Locativevījanīye vījanīyayoḥ vījanīyeṣu

Compound vījanīya -

Adverb -vījanīyam -vījanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria