Declension table of ?vījamānā

Deva

FeminineSingularDualPlural
Nominativevījamānā vījamāne vījamānāḥ
Vocativevījamāne vījamāne vījamānāḥ
Accusativevījamānām vījamāne vījamānāḥ
Instrumentalvījamānayā vījamānābhyām vījamānābhiḥ
Dativevījamānāyai vījamānābhyām vījamānābhyaḥ
Ablativevījamānāyāḥ vījamānābhyām vījamānābhyaḥ
Genitivevījamānāyāḥ vījamānayoḥ vījamānānām
Locativevījamānāyām vījamānayoḥ vījamānāsu

Adverb -vījamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria