Declension table of ?vījamāna

Deva

MasculineSingularDualPlural
Nominativevījamānaḥ vījamānau vījamānāḥ
Vocativevījamāna vījamānau vījamānāḥ
Accusativevījamānam vījamānau vījamānān
Instrumentalvījamānena vījamānābhyām vījamānaiḥ vījamānebhiḥ
Dativevījamānāya vījamānābhyām vījamānebhyaḥ
Ablativevījamānāt vījamānābhyām vījamānebhyaḥ
Genitivevījamānasya vījamānayoḥ vījamānānām
Locativevījamāne vījamānayoḥ vījamāneṣu

Compound vījamāna -

Adverb -vījamānam -vījamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria