Declension table of ?vīṭamukhī

Deva

FeminineSingularDualPlural
Nominativevīṭamukhī vīṭamukhyau vīṭamukhyaḥ
Vocativevīṭamukhi vīṭamukhyau vīṭamukhyaḥ
Accusativevīṭamukhīm vīṭamukhyau vīṭamukhīḥ
Instrumentalvīṭamukhyā vīṭamukhībhyām vīṭamukhībhiḥ
Dativevīṭamukhyai vīṭamukhībhyām vīṭamukhībhyaḥ
Ablativevīṭamukhyāḥ vīṭamukhībhyām vīṭamukhībhyaḥ
Genitivevīṭamukhyāḥ vīṭamukhyoḥ vīṭamukhīnām
Locativevīṭamukhyām vīṭamukhyoḥ vīṭamukhīṣu

Compound vīṭamukhi - vīṭamukhī -

Adverb -vīṭamukhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria