Declension table of ?vīṇinī

Deva

FeminineSingularDualPlural
Nominativevīṇinī vīṇinyau vīṇinyaḥ
Vocativevīṇini vīṇinyau vīṇinyaḥ
Accusativevīṇinīm vīṇinyau vīṇinīḥ
Instrumentalvīṇinyā vīṇinībhyām vīṇinībhiḥ
Dativevīṇinyai vīṇinībhyām vīṇinībhyaḥ
Ablativevīṇinyāḥ vīṇinībhyām vīṇinībhyaḥ
Genitivevīṇinyāḥ vīṇinyoḥ vīṇinīnām
Locativevīṇinyām vīṇinyoḥ vīṇinīṣu

Compound vīṇini - vīṇinī -

Adverb -vīṇini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria