Declension table of ?vihvalitā

Deva

FeminineSingularDualPlural
Nominativevihvalitā vihvalite vihvalitāḥ
Vocativevihvalite vihvalite vihvalitāḥ
Accusativevihvalitām vihvalite vihvalitāḥ
Instrumentalvihvalitayā vihvalitābhyām vihvalitābhiḥ
Dativevihvalitāyai vihvalitābhyām vihvalitābhyaḥ
Ablativevihvalitāyāḥ vihvalitābhyām vihvalitābhyaḥ
Genitivevihvalitāyāḥ vihvalitayoḥ vihvalitānām
Locativevihvalitāyām vihvalitayoḥ vihvalitāsu

Adverb -vihvalitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria