सुबन्तावली ?विह्वलतनु

Roma

पुमान्एकद्विबहु
प्रथमाविह्वलतनुः विह्वलतनू विह्वलतनवः
सम्बोधनम्विह्वलतनो विह्वलतनू विह्वलतनवः
द्वितीयाविह्वलतनुम् विह्वलतनू विह्वलतनून्
तृतीयाविह्वलतनुना विह्वलतनुभ्याम् विह्वलतनुभिः
चतुर्थीविह्वलतनवे विह्वलतनुभ्याम् विह्वलतनुभ्यः
पञ्चमीविह्वलतनोः विह्वलतनुभ्याम् विह्वलतनुभ्यः
षष्ठीविह्वलतनोः विह्वलतन्वोः विह्वलतनूनाम्
सप्तमीविह्वलतनौ विह्वलतन्वोः विह्वलतनुषु

समास विह्वलतनु

अव्यय ॰विह्वलतनु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria