सुबन्तावली ?विह्वलहृदया

Roma

स्त्रीएकद्विबहु
प्रथमाविह्वलहृदया विह्वलहृदये विह्वलहृदयाः
सम्बोधनम्विह्वलहृदये विह्वलहृदये विह्वलहृदयाः
द्वितीयाविह्वलहृदयाम् विह्वलहृदये विह्वलहृदयाः
तृतीयाविह्वलहृदयया विह्वलहृदयाभ्याम् विह्वलहृदयाभिः
चतुर्थीविह्वलहृदयायै विह्वलहृदयाभ्याम् विह्वलहृदयाभ्यः
पञ्चमीविह्वलहृदयायाः विह्वलहृदयाभ्याम् विह्वलहृदयाभ्यः
षष्ठीविह्वलहृदयायाः विह्वलहृदययोः विह्वलहृदयानाम्
सप्तमीविह्वलहृदयायाम् विह्वलहृदययोः विह्वलहृदयासु

अव्यय ॰विह्वलहृदयम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria