Declension table of ?vihitapratijñā

Deva

FeminineSingularDualPlural
Nominativevihitapratijñā vihitapratijñe vihitapratijñāḥ
Vocativevihitapratijñe vihitapratijñe vihitapratijñāḥ
Accusativevihitapratijñām vihitapratijñe vihitapratijñāḥ
Instrumentalvihitapratijñayā vihitapratijñābhyām vihitapratijñābhiḥ
Dativevihitapratijñāyai vihitapratijñābhyām vihitapratijñābhyaḥ
Ablativevihitapratijñāyāḥ vihitapratijñābhyām vihitapratijñābhyaḥ
Genitivevihitapratijñāyāḥ vihitapratijñayoḥ vihitapratijñānām
Locativevihitapratijñāyām vihitapratijñayoḥ vihitapratijñāsu

Adverb -vihitapratijñam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria