Declension table of ?vihitapratiṣiddhā

Deva

FeminineSingularDualPlural
Nominativevihitapratiṣiddhā vihitapratiṣiddhe vihitapratiṣiddhāḥ
Vocativevihitapratiṣiddhe vihitapratiṣiddhe vihitapratiṣiddhāḥ
Accusativevihitapratiṣiddhām vihitapratiṣiddhe vihitapratiṣiddhāḥ
Instrumentalvihitapratiṣiddhayā vihitapratiṣiddhābhyām vihitapratiṣiddhābhiḥ
Dativevihitapratiṣiddhāyai vihitapratiṣiddhābhyām vihitapratiṣiddhābhyaḥ
Ablativevihitapratiṣiddhāyāḥ vihitapratiṣiddhābhyām vihitapratiṣiddhābhyaḥ
Genitivevihitapratiṣiddhāyāḥ vihitapratiṣiddhayoḥ vihitapratiṣiddhānām
Locativevihitapratiṣiddhāyām vihitapratiṣiddhayoḥ vihitapratiṣiddhāsu

Adverb -vihitapratiṣiddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria