Declension table of ?vihitā

Deva

FeminineSingularDualPlural
Nominativevihitā vihite vihitāḥ
Vocativevihite vihite vihitāḥ
Accusativevihitām vihite vihitāḥ
Instrumentalvihitayā vihitābhyām vihitābhiḥ
Dativevihitāyai vihitābhyām vihitābhyaḥ
Ablativevihitāyāḥ vihitābhyām vihitābhyaḥ
Genitivevihitāyāḥ vihitayoḥ vihitānām
Locativevihitāyām vihitayoḥ vihitāsu

Adverb -vihitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria