Declension table of vihita

Deva

NeuterSingularDualPlural
Nominativevihitam vihite vihitāni
Vocativevihita vihite vihitāni
Accusativevihitam vihite vihitāni
Instrumentalvihitena vihitābhyām vihitaiḥ
Dativevihitāya vihitābhyām vihitebhyaḥ
Ablativevihitāt vihitābhyām vihitebhyaḥ
Genitivevihitasya vihitayoḥ vihitānām
Locativevihite vihitayoḥ vihiteṣu

Compound vihita -

Adverb -vihitam -vihitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria