Declension table of ?vihatā

Deva

FeminineSingularDualPlural
Nominativevihatā vihate vihatāḥ
Vocativevihate vihate vihatāḥ
Accusativevihatām vihate vihatāḥ
Instrumentalvihatayā vihatābhyām vihatābhiḥ
Dativevihatāyai vihatābhyām vihatābhyaḥ
Ablativevihatāyāḥ vihatābhyām vihatābhyaḥ
Genitivevihatāyāḥ vihatayoḥ vihatānām
Locativevihatāyām vihatayoḥ vihatāsu

Adverb -vihatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria