Declension table of viharaṇīya

Deva

MasculineSingularDualPlural
Nominativeviharaṇīyaḥ viharaṇīyau viharaṇīyāḥ
Vocativeviharaṇīya viharaṇīyau viharaṇīyāḥ
Accusativeviharaṇīyam viharaṇīyau viharaṇīyān
Instrumentalviharaṇīyena viharaṇīyābhyām viharaṇīyaiḥ viharaṇīyebhiḥ
Dativeviharaṇīyāya viharaṇīyābhyām viharaṇīyebhyaḥ
Ablativeviharaṇīyāt viharaṇīyābhyām viharaṇīyebhyaḥ
Genitiveviharaṇīyasya viharaṇīyayoḥ viharaṇīyānām
Locativeviharaṇīye viharaṇīyayoḥ viharaṇīyeṣu

Compound viharaṇīya -

Adverb -viharaṇīyam -viharaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria