Declension table of viguṇatā

Deva

FeminineSingularDualPlural
Nominativeviguṇatā viguṇate viguṇatāḥ
Vocativeviguṇate viguṇate viguṇatāḥ
Accusativeviguṇatām viguṇate viguṇatāḥ
Instrumentalviguṇatayā viguṇatābhyām viguṇatābhiḥ
Dativeviguṇatāyai viguṇatābhyām viguṇatābhyaḥ
Ablativeviguṇatāyāḥ viguṇatābhyām viguṇatābhyaḥ
Genitiveviguṇatāyāḥ viguṇatayoḥ viguṇatānām
Locativeviguṇatāyām viguṇatayoḥ viguṇatāsu

Adverb -viguṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria