Declension table of viguṇa

Deva

NeuterSingularDualPlural
Nominativeviguṇam viguṇe viguṇāni
Vocativeviguṇa viguṇe viguṇāni
Accusativeviguṇam viguṇe viguṇāni
Instrumentalviguṇena viguṇābhyām viguṇaiḥ
Dativeviguṇāya viguṇābhyām viguṇebhyaḥ
Ablativeviguṇāt viguṇābhyām viguṇebhyaḥ
Genitiveviguṇasya viguṇayoḥ viguṇānām
Locativeviguṇe viguṇayoḥ viguṇeṣu

Compound viguṇa -

Adverb -viguṇam -viguṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria