Declension table of ?vigrahavatī

Deva

FeminineSingularDualPlural
Nominativevigrahavatī vigrahavatyau vigrahavatyaḥ
Vocativevigrahavati vigrahavatyau vigrahavatyaḥ
Accusativevigrahavatīm vigrahavatyau vigrahavatīḥ
Instrumentalvigrahavatyā vigrahavatībhyām vigrahavatībhiḥ
Dativevigrahavatyai vigrahavatībhyām vigrahavatībhyaḥ
Ablativevigrahavatyāḥ vigrahavatībhyām vigrahavatībhyaḥ
Genitivevigrahavatyāḥ vigrahavatyoḥ vigrahavatīnām
Locativevigrahavatyām vigrahavatyoḥ vigrahavatīṣu

Compound vigrahavati - vigrahavatī -

Adverb -vigrahavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria