Declension table of ?vigrahavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vigrahavatī | vigrahavatyau | vigrahavatyaḥ |
Vocative | vigrahavati | vigrahavatyau | vigrahavatyaḥ |
Accusative | vigrahavatīm | vigrahavatyau | vigrahavatīḥ |
Instrumental | vigrahavatyā | vigrahavatībhyām | vigrahavatībhiḥ |
Dative | vigrahavatyai | vigrahavatībhyām | vigrahavatībhyaḥ |
Ablative | vigrahavatyāḥ | vigrahavatībhyām | vigrahavatībhyaḥ |
Genitive | vigrahavatyāḥ | vigrahavatyoḥ | vigrahavatīnām |
Locative | vigrahavatyām | vigrahavatyoḥ | vigrahavatīṣu |