Declension table of ?vigrāhyāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vigrāhyā | vigrāhye | vigrāhyāḥ |
Vocative | vigrāhye | vigrāhye | vigrāhyāḥ |
Accusative | vigrāhyām | vigrāhye | vigrāhyāḥ |
Instrumental | vigrāhyayā | vigrāhyābhyām | vigrāhyābhiḥ |
Dative | vigrāhyāyai | vigrāhyābhyām | vigrāhyābhyaḥ |
Ablative | vigrāhyāyāḥ | vigrāhyābhyām | vigrāhyābhyaḥ |
Genitive | vigrāhyāyāḥ | vigrāhyayoḥ | vigrāhyāṇām |
Locative | vigrāhyāyām | vigrāhyayoḥ | vigrāhyāsu |