Declension table of ?vignavatī

Deva

FeminineSingularDualPlural
Nominativevignavatī vignavatyau vignavatyaḥ
Vocativevignavati vignavatyau vignavatyaḥ
Accusativevignavatīm vignavatyau vignavatīḥ
Instrumentalvignavatyā vignavatībhyām vignavatībhiḥ
Dativevignavatyai vignavatībhyām vignavatībhyaḥ
Ablativevignavatyāḥ vignavatībhyām vignavatībhyaḥ
Genitivevignavatyāḥ vignavatyoḥ vignavatīnām
Locativevignavatyām vignavatyoḥ vignavatīṣu

Compound vignavati - vignavatī -

Adverb -vignavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria