Declension table of ?vignavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vignavatī | vignavatyau | vignavatyaḥ |
Vocative | vignavati | vignavatyau | vignavatyaḥ |
Accusative | vignavatīm | vignavatyau | vignavatīḥ |
Instrumental | vignavatyā | vignavatībhyām | vignavatībhiḥ |
Dative | vignavatyai | vignavatībhyām | vignavatībhyaḥ |
Ablative | vignavatyāḥ | vignavatībhyām | vignavatībhyaḥ |
Genitive | vignavatyāḥ | vignavatyoḥ | vignavatīnām |
Locative | vignavatyām | vignavatyoḥ | vignavatīṣu |