Declension table of ?vignavat

Deva

NeuterSingularDualPlural
Nominativevignavat vignavantī vignavatī vignavanti
Vocativevignavat vignavantī vignavatī vignavanti
Accusativevignavat vignavantī vignavatī vignavanti
Instrumentalvignavatā vignavadbhyām vignavadbhiḥ
Dativevignavate vignavadbhyām vignavadbhyaḥ
Ablativevignavataḥ vignavadbhyām vignavadbhyaḥ
Genitivevignavataḥ vignavatoḥ vignavatām
Locativevignavati vignavatoḥ vignavatsu

Adverb -vignavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria