Declension table of ?vignavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | vignavat | vignavantī vignavatī | vignavanti |
Vocative | vignavat | vignavantī vignavatī | vignavanti |
Accusative | vignavat | vignavantī vignavatī | vignavanti |
Instrumental | vignavatā | vignavadbhyām | vignavadbhiḥ |
Dative | vignavate | vignavadbhyām | vignavadbhyaḥ |
Ablative | vignavataḥ | vignavadbhyām | vignavadbhyaḥ |
Genitive | vignavataḥ | vignavatoḥ | vignavatām |
Locative | vignavati | vignavatoḥ | vignavatsu |