Declension table of ?vignavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vignavān | vignavantau | vignavantaḥ |
Vocative | vignavan | vignavantau | vignavantaḥ |
Accusative | vignavantam | vignavantau | vignavataḥ |
Instrumental | vignavatā | vignavadbhyām | vignavadbhiḥ |
Dative | vignavate | vignavadbhyām | vignavadbhyaḥ |
Ablative | vignavataḥ | vignavadbhyām | vignavadbhyaḥ |
Genitive | vignavataḥ | vignavatoḥ | vignavatām |
Locative | vignavati | vignavatoḥ | vignavatsu |