Declension table of vigna

Deva

NeuterSingularDualPlural
Nominativevignam vigne vignāni
Vocativevigna vigne vignāni
Accusativevignam vigne vignāni
Instrumentalvignena vignābhyām vignaiḥ
Dativevignāya vignābhyām vignebhyaḥ
Ablativevignāt vignābhyām vignebhyaḥ
Genitivevignasya vignayoḥ vignānām
Locativevigne vignayoḥ vigneṣu

Compound vigna -

Adverb -vignam -vignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria