Declension table of vigna

Deva

MasculineSingularDualPlural
Nominativevignaḥ vignau vignāḥ
Vocativevigna vignau vignāḥ
Accusativevignam vignau vignān
Instrumentalvignena vignābhyām vignaiḥ vignebhiḥ
Dativevignāya vignābhyām vignebhyaḥ
Ablativevignāt vignābhyām vignebhyaḥ
Genitivevignasya vignayoḥ vignānām
Locativevigne vignayoḥ vigneṣu

Compound vigna -

Adverb -vignam -vignāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria