सुबन्तावली ?विघ्नितेच्छ

Roma

पुमान्एकद्विबहु
प्रथमाविघ्नितेच्छः विघ्नितेच्छौ विघ्नितेच्छाः
सम्बोधनम्विघ्नितेच्छ विघ्नितेच्छौ विघ्नितेच्छाः
द्वितीयाविघ्नितेच्छम् विघ्नितेच्छौ विघ्नितेच्छान्
तृतीयाविघ्नितेच्छेन विघ्नितेच्छाभ्याम् विघ्नितेच्छैः विघ्नितेच्छेभिः
चतुर्थीविघ्नितेच्छाय विघ्नितेच्छाभ्याम् विघ्नितेच्छेभ्यः
पञ्चमीविघ्नितेच्छात् विघ्नितेच्छाभ्याम् विघ्नितेच्छेभ्यः
षष्ठीविघ्नितेच्छस्य विघ्नितेच्छयोः विघ्नितेच्छानाम्
सप्तमीविघ्नितेच्छे विघ्नितेच्छयोः विघ्नितेच्छेषु

समास विघ्नितेच्छ

अव्यय ॰विघ्नितेच्छम् ॰विघ्नितेच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria