सुबन्तावली ?विघ्नेश्वरकवच

Roma

नपुंसकम्एकद्विबहु
प्रथमाविघ्नेश्वरकवचम् विघ्नेश्वरकवचे विघ्नेश्वरकवचानि
सम्बोधनम्विघ्नेश्वरकवच विघ्नेश्वरकवचे विघ्नेश्वरकवचानि
द्वितीयाविघ्नेश्वरकवचम् विघ्नेश्वरकवचे विघ्नेश्वरकवचानि
तृतीयाविघ्नेश्वरकवचेन विघ्नेश्वरकवचाभ्याम् विघ्नेश्वरकवचैः
चतुर्थीविघ्नेश्वरकवचाय विघ्नेश्वरकवचाभ्याम् विघ्नेश्वरकवचेभ्यः
पञ्चमीविघ्नेश्वरकवचात् विघ्नेश्वरकवचाभ्याम् विघ्नेश्वरकवचेभ्यः
षष्ठीविघ्नेश्वरकवचस्य विघ्नेश्वरकवचयोः विघ्नेश्वरकवचानाम्
सप्तमीविघ्नेश्वरकवचे विघ्नेश्वरकवचयोः विघ्नेश्वरकवचेषु

समास विघ्नेश्वरकवच

अव्यय ॰विघ्नेश्वरकवचम् ॰विघ्नेश्वरकवचात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria