सुबन्तावली ?विघ्नेशानकान्ता

Roma

स्त्रीएकद्विबहु
प्रथमाविघ्नेशानकान्ता विघ्नेशानकान्ते विघ्नेशानकान्ताः
सम्बोधनम्विघ्नेशानकान्ते विघ्नेशानकान्ते विघ्नेशानकान्ताः
द्वितीयाविघ्नेशानकान्ताम् विघ्नेशानकान्ते विघ्नेशानकान्ताः
तृतीयाविघ्नेशानकान्तया विघ्नेशानकान्ताभ्याम् विघ्नेशानकान्ताभिः
चतुर्थीविघ्नेशानकान्तायै विघ्नेशानकान्ताभ्याम् विघ्नेशानकान्ताभ्यः
पञ्चमीविघ्नेशानकान्तायाः विघ्नेशानकान्ताभ्याम् विघ्नेशानकान्ताभ्यः
षष्ठीविघ्नेशानकान्तायाः विघ्नेशानकान्तयोः विघ्नेशानकान्तानाम्
सप्तमीविघ्नेशानकान्तायाम् विघ्नेशानकान्तयोः विघ्नेशानकान्तासु

अव्यय ॰विघ्नेशानकान्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria