Declension table of vighnāntaka

Deva

MasculineSingularDualPlural
Nominativevighnāntakaḥ vighnāntakau vighnāntakāḥ
Vocativevighnāntaka vighnāntakau vighnāntakāḥ
Accusativevighnāntakam vighnāntakau vighnāntakān
Instrumentalvighnāntakena vighnāntakābhyām vighnāntakaiḥ vighnāntakebhiḥ
Dativevighnāntakāya vighnāntakābhyām vighnāntakebhyaḥ
Ablativevighnāntakāt vighnāntakābhyām vighnāntakebhyaḥ
Genitivevighnāntakasya vighnāntakayoḥ vighnāntakānām
Locativevighnāntake vighnāntakayoḥ vighnāntakeṣu

Compound vighnāntaka -

Adverb -vighnāntakam -vighnāntakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria