Declension table of vighasāśa

Deva

NeuterSingularDualPlural
Nominativevighasāśam vighasāśe vighasāśāni
Vocativevighasāśa vighasāśe vighasāśāni
Accusativevighasāśam vighasāśe vighasāśāni
Instrumentalvighasāśena vighasāśābhyām vighasāśaiḥ
Dativevighasāśāya vighasāśābhyām vighasāśebhyaḥ
Ablativevighasāśāt vighasāśābhyām vighasāśebhyaḥ
Genitivevighasāśasya vighasāśayoḥ vighasāśānām
Locativevighasāśe vighasāśayoḥ vighasāśeṣu

Compound vighasāśa -

Adverb -vighasāśam -vighasāśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria