Declension table of ?vighasā

Deva

FeminineSingularDualPlural
Nominativevighasā vighase vighasāḥ
Vocativevighase vighase vighasāḥ
Accusativevighasām vighase vighasāḥ
Instrumentalvighasayā vighasābhyām vighasābhiḥ
Dativevighasāyai vighasābhyām vighasābhyaḥ
Ablativevighasāyāḥ vighasābhyām vighasābhyaḥ
Genitivevighasāyāḥ vighasayoḥ vighasānām
Locativevighasāyām vighasayoḥ vighasāsu

Adverb -vighasam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria