Declension table of vighasa

Deva

NeuterSingularDualPlural
Nominativevighasam vighase vighasāni
Vocativevighasa vighase vighasāni
Accusativevighasam vighase vighasāni
Instrumentalvighasena vighasābhyām vighasaiḥ
Dativevighasāya vighasābhyām vighasebhyaḥ
Ablativevighasāt vighasābhyām vighasebhyaḥ
Genitivevighasasya vighasayoḥ vighasānām
Locativevighase vighasayoḥ vighaseṣu

Compound vighasa -

Adverb -vighasam -vighasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria