Declension table of vighāta

Deva

MasculineSingularDualPlural
Nominativevighātaḥ vighātau vighātāḥ
Vocativevighāta vighātau vighātāḥ
Accusativevighātam vighātau vighātān
Instrumentalvighātena vighātābhyām vighātaiḥ vighātebhiḥ
Dativevighātāya vighātābhyām vighātebhyaḥ
Ablativevighātāt vighātābhyām vighātebhyaḥ
Genitivevighātasya vighātayoḥ vighātānām
Locativevighāte vighātayoḥ vighāteṣu

Compound vighāta -

Adverb -vighātam -vighātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria