सुबन्तावली ?विगतकल्मष

Roma

नपुंसकम्एकद्विबहु
प्रथमाविगतकल्मषम् विगतकल्मषे विगतकल्मषाणि
सम्बोधनम्विगतकल्मष विगतकल्मषे विगतकल्मषाणि
द्वितीयाविगतकल्मषम् विगतकल्मषे विगतकल्मषाणि
तृतीयाविगतकल्मषेण विगतकल्मषाभ्याम् विगतकल्मषैः
चतुर्थीविगतकल्मषाय विगतकल्मषाभ्याम् विगतकल्मषेभ्यः
पञ्चमीविगतकल्मषात् विगतकल्मषाभ्याम् विगतकल्मषेभ्यः
षष्ठीविगतकल्मषस्य विगतकल्मषयोः विगतकल्मषाणाम्
सप्तमीविगतकल्मषे विगतकल्मषयोः विगतकल्मषेषु

समास विगतकल्मष

अव्यय ॰विगतकल्मषम् ॰विगतकल्मषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria