सुबन्तावली ?विगतकल्मष

Roma

पुमान्एकद्विबहु
प्रथमाविगतकल्मषः विगतकल्मषौ विगतकल्मषाः
सम्बोधनम्विगतकल्मष विगतकल्मषौ विगतकल्मषाः
द्वितीयाविगतकल्मषम् विगतकल्मषौ विगतकल्मषान्
तृतीयाविगतकल्मषेण विगतकल्मषाभ्याम् विगतकल्मषैः विगतकल्मषेभिः
चतुर्थीविगतकल्मषाय विगतकल्मषाभ्याम् विगतकल्मषेभ्यः
पञ्चमीविगतकल्मषात् विगतकल्मषाभ्याम् विगतकल्मषेभ्यः
षष्ठीविगतकल्मषस्य विगतकल्मषयोः विगतकल्मषाणाम्
सप्तमीविगतकल्मषे विगतकल्मषयोः विगतकल्मषेषु

समास विगतकल्मष

अव्यय ॰विगतकल्मषम् ॰विगतकल्मषात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria