Declension table of vigatāśaṅka

Deva

NeuterSingularDualPlural
Nominativevigatāśaṅkam vigatāśaṅke vigatāśaṅkāni
Vocativevigatāśaṅka vigatāśaṅke vigatāśaṅkāni
Accusativevigatāśaṅkam vigatāśaṅke vigatāśaṅkāni
Instrumentalvigatāśaṅkena vigatāśaṅkābhyām vigatāśaṅkaiḥ
Dativevigatāśaṅkāya vigatāśaṅkābhyām vigatāśaṅkebhyaḥ
Ablativevigatāśaṅkāt vigatāśaṅkābhyām vigatāśaṅkebhyaḥ
Genitivevigatāśaṅkasya vigatāśaṅkayoḥ vigatāśaṅkānām
Locativevigatāśaṅke vigatāśaṅkayoḥ vigatāśaṅkeṣu

Compound vigatāśaṅka -

Adverb -vigatāśaṅkam -vigatāśaṅkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria