Declension table of vigatāmbara

Deva

MasculineSingularDualPlural
Nominativevigatāmbaraḥ vigatāmbarau vigatāmbarāḥ
Vocativevigatāmbara vigatāmbarau vigatāmbarāḥ
Accusativevigatāmbaram vigatāmbarau vigatāmbarān
Instrumentalvigatāmbareṇa vigatāmbarābhyām vigatāmbaraiḥ vigatāmbarebhiḥ
Dativevigatāmbarāya vigatāmbarābhyām vigatāmbarebhyaḥ
Ablativevigatāmbarāt vigatāmbarābhyām vigatāmbarebhyaḥ
Genitivevigatāmbarasya vigatāmbarayoḥ vigatāmbarāṇām
Locativevigatāmbare vigatāmbarayoḥ vigatāmbareṣu

Compound vigatāmbara -

Adverb -vigatāmbaram -vigatāmbarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria