Declension table of vigata

Deva

NeuterSingularDualPlural
Nominativevigatam vigate vigatāni
Vocativevigata vigate vigatāni
Accusativevigatam vigate vigatāni
Instrumentalvigatena vigatābhyām vigataiḥ
Dativevigatāya vigatābhyām vigatebhyaḥ
Ablativevigatāt vigatābhyām vigatebhyaḥ
Genitivevigatasya vigatayoḥ vigatānām
Locativevigate vigatayoḥ vigateṣu

Compound vigata -

Adverb -vigatam -vigatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria