Declension table of vigarhaṇā

Deva

FeminineSingularDualPlural
Nominativevigarhaṇā vigarhaṇe vigarhaṇāḥ
Vocativevigarhaṇe vigarhaṇe vigarhaṇāḥ
Accusativevigarhaṇām vigarhaṇe vigarhaṇāḥ
Instrumentalvigarhaṇayā vigarhaṇābhyām vigarhaṇābhiḥ
Dativevigarhaṇāyai vigarhaṇābhyām vigarhaṇābhyaḥ
Ablativevigarhaṇāyāḥ vigarhaṇābhyām vigarhaṇābhyaḥ
Genitivevigarhaṇāyāḥ vigarhaṇayoḥ vigarhaṇānām
Locativevigarhaṇāyām vigarhaṇayoḥ vigarhaṇāsu

Adverb -vigarhaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria