Declension table of vigalita

Deva

MasculineSingularDualPlural
Nominativevigalitaḥ vigalitau vigalitāḥ
Vocativevigalita vigalitau vigalitāḥ
Accusativevigalitam vigalitau vigalitān
Instrumentalvigalitena vigalitābhyām vigalitaiḥ vigalitebhiḥ
Dativevigalitāya vigalitābhyām vigalitebhyaḥ
Ablativevigalitāt vigalitābhyām vigalitebhyaḥ
Genitivevigalitasya vigalitayoḥ vigalitānām
Locativevigalite vigalitayoḥ vigaliteṣu

Compound vigalita -

Adverb -vigalitam -vigalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria