Declension table of ?vigāḍhamanmathaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | vigāḍhamanmathaḥ | vigāḍhamanmathau | vigāḍhamanmathāḥ |
Vocative | vigāḍhamanmatha | vigāḍhamanmathau | vigāḍhamanmathāḥ |
Accusative | vigāḍhamanmatham | vigāḍhamanmathau | vigāḍhamanmathān |
Instrumental | vigāḍhamanmathena | vigāḍhamanmathābhyām | vigāḍhamanmathaiḥ vigāḍhamanmathebhiḥ |
Dative | vigāḍhamanmathāya | vigāḍhamanmathābhyām | vigāḍhamanmathebhyaḥ |
Ablative | vigāḍhamanmathāt | vigāḍhamanmathābhyām | vigāḍhamanmathebhyaḥ |
Genitive | vigāḍhamanmathasya | vigāḍhamanmathayoḥ | vigāḍhamanmathānām |
Locative | vigāḍhamanmathe | vigāḍhamanmathayoḥ | vigāḍhamanmatheṣu |